top of page
Madan Mohan's Poetry Diary


Sri Vilapa Kusumanjali 4/4
Sri Raghunatha Dasa Gosvami api sumukhi kadāhaṁ mālatī-keli-talpe madhura-madhura-goṣṭhīṁ vibhratīṁ vallabhena | manasija-sukhade 'smin...
Madan Mohan Das


Sri Vilapa Kusumanjali 3/4
Sri Raghunatha Dasa Gosvami karpūra-pūra-paripūrita-nāga-vallī- parṇādi-pūga-parikalpita-vīṭikāṁ te | vaktrāmbuje madhura-gātri mudā...
Madan Mohan Das


Sri Vilapa Kusumanjali, 2/4
Sri Raghunatha Dasa Gosvami pādāmbhoje maṇimaya-tulākoṭi-yugmena yatnād abhyarce tad-dala-kulam api preṣṭa-pādāṅgulīyaiḥ | kāñcī-dāmnā...
Madan Mohan Das


Sri Vilapa Kusumanjali. 1/4
Sri Raghunatha Dasa Gosvami A Handful of Flower Lamentations tvaṁ rūpa-mañjari sakhi prathitā pure'smin puṁsaḥ parasya vadanaṁ na hi...
Madan Mohan Das


Sri Manah Siksa, Lessons for the mind.
Sri Manah Siksa of Raghunatha Dasa Sri Raghunatha Dasa Gosvami's Manah Siksa, consisting of eleven, plus one stanza (12), which as the...
Madan Mohan Das


Sri Vraja Vilasa Stava 1/11
Sri Raghunatha Dasa Gosvami’s Sri Vraja Vilasa Stava The Sri Vraja Vilasa Stava, in praise of pastoral exploits, is extracted from...
Madan Mohan Das


Sri Vraja Vilasa Stava 2/11
putrād uccair api hala-dharāt siñcati sneha-purair govindaṁ yādbhuta-rasavatī-prakriyāsu pravīṇā | sakhya-śrībhir...
Madan Mohan Das


Sri Vraja Vilasa Stava 3/11
kṛṣṇasyoccaiḥ praṇaya-vasatiḥ sampravīṇaḥ sakhīnāṁ śyāmāṅgas tat-sama-guṇaṁ vayo-veśa-saundarya-darpaḥ | snehād andhaḥ kṣaṇam akalanāj...
Madan Mohan Das


Sri Vraja Vilasa Stava 4/11
prati-nava-nava-kuñjaṁ prema-pūreṇa pūrṇā pracura-surabhi-puṣpair bhūṣayitvā krameṇa | praṇayati bata vṛndā tatra nīlotsavaṁ yā...
Madan Mohan Das


Sri Vraja Vilasa Stava 5/11
sāpatnyoccaya-rajyad-ujjvala-rasasyoccaiḥ samudvṛddhaye saubhāgyodbhaṭa-garva-vibhrama-bhṛtaḥ śrī-rādhikāyāḥ sphuṭam | govindaḥ...
Madan Mohan Das


Sri Vraja Vilasa Stava 6/11
saptāhaṁ mura-mardanaḥ praṇayato goṣṭhaika-rakṣotsuko bibhran-mānam udāra-pāṇi-ramaṇair yasmai salilaṁ dadau |...
Madan Mohan Das


Sri Vraja Vilasa Stava 7/11
sārdhaṁ mānasa-jāhnavīm upanadī-vargaiḥ saraṅgotkaraiḥ sāvitry-ādi-surī-kulaiś ca nitarām ākāśa-vāṇyā vidhoḥ |...
Madan Mohan Das


Sri Vraja Vilasa Stava 8/11
paricaya-rasa-magnāḥ kāmam ārāt tayor ye madhuratara-rutenollāsam ullāsayanti | vraja-bhuvi nava-yūnoḥ supriyāḥ pakṣiṇas te vidadhatu...
Madan Mohan Das


Sri Vraja Vilasa Stava 9/11
priyā priya-prāṇa-vayasya-varge dhṛtāparādhaṁ kila kāliyaṁ tam | yatrārdayat pāda-talena nṛtyan harir bhaje taṁ kila kāliyaṁ hradam...
Madan Mohan Das


Sri Vraja Vilasa Stava 10/11
yasya śrīmac-caraṇa-kamale komale komalāpi śrī-rādhoccair nija-sukha-kṛte sannayantī kucāgre | bhītāpy ārād atha nahi dadhāty asya...
Madan Mohan Das


Sri Vraja Vilasa Stava 11/11
purā premodrekaiḥ pratipada-navānanda-madhuraiḥ kṛta-śrī-gāndharvācyuta-caraṇa-varyārcana-balāt | nikāmaṁ svāminyaḥ...
Madan Mohan Das
bottom of page